Declension table of saṃśaya

Deva

MasculineSingularDualPlural
Nominativesaṃśayaḥ saṃśayau saṃśayāḥ
Vocativesaṃśaya saṃśayau saṃśayāḥ
Accusativesaṃśayam saṃśayau saṃśayān
Instrumentalsaṃśayena saṃśayābhyām saṃśayaiḥ saṃśayebhiḥ
Dativesaṃśayāya saṃśayābhyām saṃśayebhyaḥ
Ablativesaṃśayāt saṃśayābhyām saṃśayebhyaḥ
Genitivesaṃśayasya saṃśayayoḥ saṃśayānām
Locativesaṃśaye saṃśayayoḥ saṃśayeṣu

Compound saṃśaya -

Adverb -saṃśayam -saṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria