Declension table of ?saṃśaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśaraṇam saṃśaraṇe saṃśaraṇāni
Vocativesaṃśaraṇa saṃśaraṇe saṃśaraṇāni
Accusativesaṃśaraṇam saṃśaraṇe saṃśaraṇāni
Instrumentalsaṃśaraṇena saṃśaraṇābhyām saṃśaraṇaiḥ
Dativesaṃśaraṇāya saṃśaraṇābhyām saṃśaraṇebhyaḥ
Ablativesaṃśaraṇāt saṃśaraṇābhyām saṃśaraṇebhyaḥ
Genitivesaṃśaraṇasya saṃśaraṇayoḥ saṃśaraṇānām
Locativesaṃśaraṇe saṃśaraṇayoḥ saṃśaraṇeṣu

Compound saṃśaraṇa -

Adverb -saṃśaraṇam -saṃśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria