Declension table of ?saṃśara

Deva

MasculineSingularDualPlural
Nominativesaṃśaraḥ saṃśarau saṃśarāḥ
Vocativesaṃśara saṃśarau saṃśarāḥ
Accusativesaṃśaram saṃśarau saṃśarān
Instrumentalsaṃśareṇa saṃśarābhyām saṃśaraiḥ saṃśarebhiḥ
Dativesaṃśarāya saṃśarābhyām saṃśarebhyaḥ
Ablativesaṃśarāt saṃśarābhyām saṃśarebhyaḥ
Genitivesaṃśarasya saṃśarayoḥ saṃśarāṇām
Locativesaṃśare saṃśarayoḥ saṃśareṣu

Compound saṃśara -

Adverb -saṃśaram -saṃśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria