Declension table of ?saṃśaptavatā

Deva

FeminineSingularDualPlural
Nominativesaṃśaptavatā saṃśaptavate saṃśaptavatāḥ
Vocativesaṃśaptavate saṃśaptavate saṃśaptavatāḥ
Accusativesaṃśaptavatām saṃśaptavate saṃśaptavatāḥ
Instrumentalsaṃśaptavatayā saṃśaptavatābhyām saṃśaptavatābhiḥ
Dativesaṃśaptavatāyai saṃśaptavatābhyām saṃśaptavatābhyaḥ
Ablativesaṃśaptavatāyāḥ saṃśaptavatābhyām saṃśaptavatābhyaḥ
Genitivesaṃśaptavatāyāḥ saṃśaptavatayoḥ saṃśaptavatānām
Locativesaṃśaptavatāyām saṃśaptavatayoḥ saṃśaptavatāsu

Adverb -saṃśaptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria