Declension table of ?saṃśaptavat

Deva

MasculineSingularDualPlural
Nominativesaṃśaptavān saṃśaptavantau saṃśaptavantaḥ
Vocativesaṃśaptavan saṃśaptavantau saṃśaptavantaḥ
Accusativesaṃśaptavantam saṃśaptavantau saṃśaptavataḥ
Instrumentalsaṃśaptavatā saṃśaptavadbhyām saṃśaptavadbhiḥ
Dativesaṃśaptavate saṃśaptavadbhyām saṃśaptavadbhyaḥ
Ablativesaṃśaptavataḥ saṃśaptavadbhyām saṃśaptavadbhyaḥ
Genitivesaṃśaptavataḥ saṃśaptavatoḥ saṃśaptavatām
Locativesaṃśaptavati saṃśaptavatoḥ saṃśaptavatsu

Compound saṃśaptavat -

Adverb -saṃśaptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria