Declension table of ?saṃśaptakavadhaparvan

Deva

NeuterSingularDualPlural
Nominativesaṃśaptakavadhaparva saṃśaptakavadhaparvṇī saṃśaptakavadhaparvaṇī saṃśaptakavadhaparvāṇi
Vocativesaṃśaptakavadhaparvan saṃśaptakavadhaparva saṃśaptakavadhaparvṇī saṃśaptakavadhaparvaṇī saṃśaptakavadhaparvāṇi
Accusativesaṃśaptakavadhaparva saṃśaptakavadhaparvṇī saṃśaptakavadhaparvaṇī saṃśaptakavadhaparvāṇi
Instrumentalsaṃśaptakavadhaparvaṇā saṃśaptakavadhaparvabhyām saṃśaptakavadhaparvabhiḥ
Dativesaṃśaptakavadhaparvaṇe saṃśaptakavadhaparvabhyām saṃśaptakavadhaparvabhyaḥ
Ablativesaṃśaptakavadhaparvaṇaḥ saṃśaptakavadhaparvabhyām saṃśaptakavadhaparvabhyaḥ
Genitivesaṃśaptakavadhaparvaṇaḥ saṃśaptakavadhaparvaṇoḥ saṃśaptakavadhaparvaṇām
Locativesaṃśaptakavadhaparvaṇi saṃśaptakavadhaparvaṇoḥ saṃśaptakavadhaparvasu

Compound saṃśaptakavadhaparva -

Adverb -saṃśaptakavadhaparva -saṃśaptakavadhaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria