Declension table of ?saṃśaptaka

Deva

MasculineSingularDualPlural
Nominativesaṃśaptakaḥ saṃśaptakau saṃśaptakāḥ
Vocativesaṃśaptaka saṃśaptakau saṃśaptakāḥ
Accusativesaṃśaptakam saṃśaptakau saṃśaptakān
Instrumentalsaṃśaptakena saṃśaptakābhyām saṃśaptakaiḥ saṃśaptakebhiḥ
Dativesaṃśaptakāya saṃśaptakābhyām saṃśaptakebhyaḥ
Ablativesaṃśaptakāt saṃśaptakābhyām saṃśaptakebhyaḥ
Genitivesaṃśaptakasya saṃśaptakayoḥ saṃśaptakānām
Locativesaṃśaptake saṃśaptakayoḥ saṃśaptakeṣu

Compound saṃśaptaka -

Adverb -saṃśaptakam -saṃśaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria