Declension table of ?saṃśapta

Deva

NeuterSingularDualPlural
Nominativesaṃśaptam saṃśapte saṃśaptāni
Vocativesaṃśapta saṃśapte saṃśaptāni
Accusativesaṃśaptam saṃśapte saṃśaptāni
Instrumentalsaṃśaptena saṃśaptābhyām saṃśaptaiḥ
Dativesaṃśaptāya saṃśaptābhyām saṃśaptebhyaḥ
Ablativesaṃśaptāt saṃśaptābhyām saṃśaptebhyaḥ
Genitivesaṃśaptasya saṃśaptayoḥ saṃśaptānām
Locativesaṃśapte saṃśaptayoḥ saṃśapteṣu

Compound saṃśapta -

Adverb -saṃśaptam -saṃśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria