Declension table of ?saṃśamana

Deva

NeuterSingularDualPlural
Nominativesaṃśamanam saṃśamane saṃśamanāni
Vocativesaṃśamana saṃśamane saṃśamanāni
Accusativesaṃśamanam saṃśamane saṃśamanāni
Instrumentalsaṃśamanena saṃśamanābhyām saṃśamanaiḥ
Dativesaṃśamanāya saṃśamanābhyām saṃśamanebhyaḥ
Ablativesaṃśamanāt saṃśamanābhyām saṃśamanebhyaḥ
Genitivesaṃśamanasya saṃśamanayoḥ saṃśamanānām
Locativesaṃśamane saṃśamanayoḥ saṃśamaneṣu

Compound saṃśamana -

Adverb -saṃśamanam -saṃśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria