Declension table of ?saṃśabda

Deva

MasculineSingularDualPlural
Nominativesaṃśabdaḥ saṃśabdau saṃśabdāḥ
Vocativesaṃśabda saṃśabdau saṃśabdāḥ
Accusativesaṃśabdam saṃśabdau saṃśabdān
Instrumentalsaṃśabdena saṃśabdābhyām saṃśabdaiḥ saṃśabdebhiḥ
Dativesaṃśabdāya saṃśabdābhyām saṃśabdebhyaḥ
Ablativesaṃśabdāt saṃśabdābhyām saṃśabdebhyaḥ
Genitivesaṃśabdasya saṃśabdayoḥ saṃśabdānām
Locativesaṃśabde saṃśabdayoḥ saṃśabdeṣu

Compound saṃśabda -

Adverb -saṃśabdam -saṃśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria