Declension table of ?saṃśāsita

Deva

NeuterSingularDualPlural
Nominativesaṃśāsitam saṃśāsite saṃśāsitāni
Vocativesaṃśāsita saṃśāsite saṃśāsitāni
Accusativesaṃśāsitam saṃśāsite saṃśāsitāni
Instrumentalsaṃśāsitena saṃśāsitābhyām saṃśāsitaiḥ
Dativesaṃśāsitāya saṃśāsitābhyām saṃśāsitebhyaḥ
Ablativesaṃśāsitāt saṃśāsitābhyām saṃśāsitebhyaḥ
Genitivesaṃśāsitasya saṃśāsitayoḥ saṃśāsitānām
Locativesaṃśāsite saṃśāsitayoḥ saṃśāsiteṣu

Compound saṃśāsita -

Adverb -saṃśāsitam -saṃśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria