Declension table of ?saṃśāruka

Deva

NeuterSingularDualPlural
Nominativesaṃśārukam saṃśāruke saṃśārukāṇi
Vocativesaṃśāruka saṃśāruke saṃśārukāṇi
Accusativesaṃśārukam saṃśāruke saṃśārukāṇi
Instrumentalsaṃśārukeṇa saṃśārukābhyām saṃśārukaiḥ
Dativesaṃśārukāya saṃśārukābhyām saṃśārukebhyaḥ
Ablativesaṃśārukāt saṃśārukābhyām saṃśārukebhyaḥ
Genitivesaṃśārukasya saṃśārukayoḥ saṃśārukāṇām
Locativesaṃśāruke saṃśārukayoḥ saṃśārukeṣu

Compound saṃśāruka -

Adverb -saṃśārukam -saṃśārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria