Declension table of ?saṃśāruka

Deva

MasculineSingularDualPlural
Nominativesaṃśārukaḥ saṃśārukau saṃśārukāḥ
Vocativesaṃśāruka saṃśārukau saṃśārukāḥ
Accusativesaṃśārukam saṃśārukau saṃśārukān
Instrumentalsaṃśārukeṇa saṃśārukābhyām saṃśārukaiḥ saṃśārukebhiḥ
Dativesaṃśārukāya saṃśārukābhyām saṃśārukebhyaḥ
Ablativesaṃśārukāt saṃśārukābhyām saṃśārukebhyaḥ
Genitivesaṃśārukasya saṃśārukayoḥ saṃśārukāṇām
Locativesaṃśāruke saṃśārukayoḥ saṃśārukeṣu

Compound saṃśāruka -

Adverb -saṃśārukam -saṃśārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria