Declension table of ?saṃśāntā

Deva

FeminineSingularDualPlural
Nominativesaṃśāntā saṃśānte saṃśāntāḥ
Vocativesaṃśānte saṃśānte saṃśāntāḥ
Accusativesaṃśāntām saṃśānte saṃśāntāḥ
Instrumentalsaṃśāntayā saṃśāntābhyām saṃśāntābhiḥ
Dativesaṃśāntāyai saṃśāntābhyām saṃśāntābhyaḥ
Ablativesaṃśāntāyāḥ saṃśāntābhyām saṃśāntābhyaḥ
Genitivesaṃśāntāyāḥ saṃśāntayoḥ saṃśāntānām
Locativesaṃśāntāyām saṃśāntayoḥ saṃśāntāsu

Adverb -saṃśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria