Declension table of ?saṃśānta

Deva

NeuterSingularDualPlural
Nominativesaṃśāntam saṃśānte saṃśāntāni
Vocativesaṃśānta saṃśānte saṃśāntāni
Accusativesaṃśāntam saṃśānte saṃśāntāni
Instrumentalsaṃśāntena saṃśāntābhyām saṃśāntaiḥ
Dativesaṃśāntāya saṃśāntābhyām saṃśāntebhyaḥ
Ablativesaṃśāntāt saṃśāntābhyām saṃśāntebhyaḥ
Genitivesaṃśāntasya saṃśāntayoḥ saṃśāntānām
Locativesaṃśānte saṃśāntayoḥ saṃśānteṣu

Compound saṃśānta -

Adverb -saṃśāntam -saṃśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria