Declension table of ?saṃśaṃsā

Deva

FeminineSingularDualPlural
Nominativesaṃśaṃsā saṃśaṃse saṃśaṃsāḥ
Vocativesaṃśaṃse saṃśaṃse saṃśaṃsāḥ
Accusativesaṃśaṃsām saṃśaṃse saṃśaṃsāḥ
Instrumentalsaṃśaṃsayā saṃśaṃsābhyām saṃśaṃsābhiḥ
Dativesaṃśaṃsāyai saṃśaṃsābhyām saṃśaṃsābhyaḥ
Ablativesaṃśaṃsāyāḥ saṃśaṃsābhyām saṃśaṃsābhyaḥ
Genitivesaṃśaṃsāyāḥ saṃśaṃsayoḥ saṃśaṃsānām
Locativesaṃśaṃsāyām saṃśaṃsayoḥ saṃśaṃsāsu

Adverb -saṃśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria