Declension table of ?saṃśṛṅgī

Deva

FeminineSingularDualPlural
Nominativesaṃśṛṅgī saṃśṛṅgyau saṃśṛṅgyaḥ
Vocativesaṃśṛṅgi saṃśṛṅgyau saṃśṛṅgyaḥ
Accusativesaṃśṛṅgīm saṃśṛṅgyau saṃśṛṅgīḥ
Instrumentalsaṃśṛṅgyā saṃśṛṅgībhyām saṃśṛṅgībhiḥ
Dativesaṃśṛṅgyai saṃśṛṅgībhyām saṃśṛṅgībhyaḥ
Ablativesaṃśṛṅgyāḥ saṃśṛṅgībhyām saṃśṛṅgībhyaḥ
Genitivesaṃśṛṅgyāḥ saṃśṛṅgyoḥ saṃśṛṅgīṇām
Locativesaṃśṛṅgyām saṃśṛṅgyoḥ saṃśṛṅgīṣu

Compound saṃśṛṅgi - saṃśṛṅgī -

Adverb -saṃśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria