Declension table of ?saṃyuyūṣu

Deva

NeuterSingularDualPlural
Nominativesaṃyuyūṣu saṃyuyūṣuṇī saṃyuyūṣūṇi
Vocativesaṃyuyūṣu saṃyuyūṣuṇī saṃyuyūṣūṇi
Accusativesaṃyuyūṣu saṃyuyūṣuṇī saṃyuyūṣūṇi
Instrumentalsaṃyuyūṣuṇā saṃyuyūṣubhyām saṃyuyūṣubhiḥ
Dativesaṃyuyūṣuṇe saṃyuyūṣubhyām saṃyuyūṣubhyaḥ
Ablativesaṃyuyūṣuṇaḥ saṃyuyūṣubhyām saṃyuyūṣubhyaḥ
Genitivesaṃyuyūṣuṇaḥ saṃyuyūṣuṇoḥ saṃyuyūṣūṇām
Locativesaṃyuyūṣuṇi saṃyuyūṣuṇoḥ saṃyuyūṣuṣu

Compound saṃyuyūṣu -

Adverb -saṃyuyūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria