Declension table of ?saṃyuyutsu

Deva

MasculineSingularDualPlural
Nominativesaṃyuyutsuḥ saṃyuyutsū saṃyuyutsavaḥ
Vocativesaṃyuyutso saṃyuyutsū saṃyuyutsavaḥ
Accusativesaṃyuyutsum saṃyuyutsū saṃyuyutsūn
Instrumentalsaṃyuyutsunā saṃyuyutsubhyām saṃyuyutsubhiḥ
Dativesaṃyuyutsave saṃyuyutsubhyām saṃyuyutsubhyaḥ
Ablativesaṃyuyutsoḥ saṃyuyutsubhyām saṃyuyutsubhyaḥ
Genitivesaṃyuyutsoḥ saṃyuyutsvoḥ saṃyuyutsūnām
Locativesaṃyuyutsau saṃyuyutsvoḥ saṃyuyutsuṣu

Compound saṃyuyutsu -

Adverb -saṃyuyutsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria