Declension table of ?saṃyuktasamavāya

Deva

MasculineSingularDualPlural
Nominativesaṃyuktasamavāyaḥ saṃyuktasamavāyau saṃyuktasamavāyāḥ
Vocativesaṃyuktasamavāya saṃyuktasamavāyau saṃyuktasamavāyāḥ
Accusativesaṃyuktasamavāyam saṃyuktasamavāyau saṃyuktasamavāyān
Instrumentalsaṃyuktasamavāyena saṃyuktasamavāyābhyām saṃyuktasamavāyaiḥ saṃyuktasamavāyebhiḥ
Dativesaṃyuktasamavāyāya saṃyuktasamavāyābhyām saṃyuktasamavāyebhyaḥ
Ablativesaṃyuktasamavāyāt saṃyuktasamavāyābhyām saṃyuktasamavāyebhyaḥ
Genitivesaṃyuktasamavāyasya saṃyuktasamavāyayoḥ saṃyuktasamavāyānām
Locativesaṃyuktasamavāye saṃyuktasamavāyayoḥ saṃyuktasamavāyeṣu

Compound saṃyuktasamavāya -

Adverb -saṃyuktasamavāyam -saṃyuktasamavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria