Declension table of ?saṃyuktasaṃyoga

Deva

MasculineSingularDualPlural
Nominativesaṃyuktasaṃyogaḥ saṃyuktasaṃyogau saṃyuktasaṃyogāḥ
Vocativesaṃyuktasaṃyoga saṃyuktasaṃyogau saṃyuktasaṃyogāḥ
Accusativesaṃyuktasaṃyogam saṃyuktasaṃyogau saṃyuktasaṃyogān
Instrumentalsaṃyuktasaṃyogena saṃyuktasaṃyogābhyām saṃyuktasaṃyogaiḥ saṃyuktasaṃyogebhiḥ
Dativesaṃyuktasaṃyogāya saṃyuktasaṃyogābhyām saṃyuktasaṃyogebhyaḥ
Ablativesaṃyuktasaṃyogāt saṃyuktasaṃyogābhyām saṃyuktasaṃyogebhyaḥ
Genitivesaṃyuktasaṃyogasya saṃyuktasaṃyogayoḥ saṃyuktasaṃyogānām
Locativesaṃyuktasaṃyoge saṃyuktasaṃyogayoḥ saṃyuktasaṃyogeṣu

Compound saṃyuktasaṃyoga -

Adverb -saṃyuktasaṃyogam -saṃyuktasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria