Declension table of ?saṃyuktasañcayapiṭaka

Deva

MasculineSingularDualPlural
Nominativesaṃyuktasañcayapiṭakaḥ saṃyuktasañcayapiṭakau saṃyuktasañcayapiṭakāḥ
Vocativesaṃyuktasañcayapiṭaka saṃyuktasañcayapiṭakau saṃyuktasañcayapiṭakāḥ
Accusativesaṃyuktasañcayapiṭakam saṃyuktasañcayapiṭakau saṃyuktasañcayapiṭakān
Instrumentalsaṃyuktasañcayapiṭakena saṃyuktasañcayapiṭakābhyām saṃyuktasañcayapiṭakaiḥ saṃyuktasañcayapiṭakebhiḥ
Dativesaṃyuktasañcayapiṭakāya saṃyuktasañcayapiṭakābhyām saṃyuktasañcayapiṭakebhyaḥ
Ablativesaṃyuktasañcayapiṭakāt saṃyuktasañcayapiṭakābhyām saṃyuktasañcayapiṭakebhyaḥ
Genitivesaṃyuktasañcayapiṭakasya saṃyuktasañcayapiṭakayoḥ saṃyuktasañcayapiṭakānām
Locativesaṃyuktasañcayapiṭake saṃyuktasañcayapiṭakayoḥ saṃyuktasañcayapiṭakeṣu

Compound saṃyuktasañcayapiṭaka -

Adverb -saṃyuktasañcayapiṭakam -saṃyuktasañcayapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria