Declension table of saṃyuktākṣara

Deva

NeuterSingularDualPlural
Nominativesaṃyuktākṣaram saṃyuktākṣare saṃyuktākṣarāṇi
Vocativesaṃyuktākṣara saṃyuktākṣare saṃyuktākṣarāṇi
Accusativesaṃyuktākṣaram saṃyuktākṣare saṃyuktākṣarāṇi
Instrumentalsaṃyuktākṣareṇa saṃyuktākṣarābhyām saṃyuktākṣaraiḥ
Dativesaṃyuktākṣarāya saṃyuktākṣarābhyām saṃyuktākṣarebhyaḥ
Ablativesaṃyuktākṣarāt saṃyuktākṣarābhyām saṃyuktākṣarebhyaḥ
Genitivesaṃyuktākṣarasya saṃyuktākṣarayoḥ saṃyuktākṣarāṇām
Locativesaṃyuktākṣare saṃyuktākṣarayoḥ saṃyuktākṣareṣu

Compound saṃyuktākṣara -

Adverb -saṃyuktākṣaram -saṃyuktākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria