Declension table of saṃyuktāgama

Deva

MasculineSingularDualPlural
Nominativesaṃyuktāgamaḥ saṃyuktāgamau saṃyuktāgamāḥ
Vocativesaṃyuktāgama saṃyuktāgamau saṃyuktāgamāḥ
Accusativesaṃyuktāgamam saṃyuktāgamau saṃyuktāgamān
Instrumentalsaṃyuktāgamena saṃyuktāgamābhyām saṃyuktāgamaiḥ saṃyuktāgamebhiḥ
Dativesaṃyuktāgamāya saṃyuktāgamābhyām saṃyuktāgamebhyaḥ
Ablativesaṃyuktāgamāt saṃyuktāgamābhyām saṃyuktāgamebhyaḥ
Genitivesaṃyuktāgamasya saṃyuktāgamayoḥ saṃyuktāgamānām
Locativesaṃyuktāgame saṃyuktāgamayoḥ saṃyuktāgameṣu

Compound saṃyuktāgama -

Adverb -saṃyuktāgamam -saṃyuktāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria