Declension table of saṃyukta

Deva

MasculineSingularDualPlural
Nominativesaṃyuktaḥ saṃyuktau saṃyuktāḥ
Vocativesaṃyukta saṃyuktau saṃyuktāḥ
Accusativesaṃyuktam saṃyuktau saṃyuktān
Instrumentalsaṃyuktena saṃyuktābhyām saṃyuktaiḥ saṃyuktebhiḥ
Dativesaṃyuktāya saṃyuktābhyām saṃyuktebhyaḥ
Ablativesaṃyuktāt saṃyuktābhyām saṃyuktebhyaḥ
Genitivesaṃyuktasya saṃyuktayoḥ saṃyuktānām
Locativesaṃyukte saṃyuktayoḥ saṃyukteṣu

Compound saṃyukta -

Adverb -saṃyuktam -saṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria