Declension table of ?saṃyuj

Deva

NeuterSingularDualPlural
Nominativesaṃyuk saṃyujī saṃyuñji
Vocativesaṃyuk saṃyujī saṃyuñji
Accusativesaṃyuk saṃyujī saṃyuñji
Instrumentalsaṃyujā saṃyugbhyām saṃyugbhiḥ
Dativesaṃyuje saṃyugbhyām saṃyugbhyaḥ
Ablativesaṃyujaḥ saṃyugbhyām saṃyugbhyaḥ
Genitivesaṃyujaḥ saṃyujoḥ saṃyujām
Locativesaṃyuji saṃyujoḥ saṃyukṣu

Compound saṃyuk -

Adverb -saṃyuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria