Declension table of ?saṃyugamūrdhan

Deva

MasculineSingularDualPlural
Nominativesaṃyugamūrdhā saṃyugamūrdhānau saṃyugamūrdhānaḥ
Vocativesaṃyugamūrdhan saṃyugamūrdhānau saṃyugamūrdhānaḥ
Accusativesaṃyugamūrdhānam saṃyugamūrdhānau saṃyugamūrdhnaḥ
Instrumentalsaṃyugamūrdhnā saṃyugamūrdhabhyām saṃyugamūrdhabhiḥ
Dativesaṃyugamūrdhne saṃyugamūrdhabhyām saṃyugamūrdhabhyaḥ
Ablativesaṃyugamūrdhnaḥ saṃyugamūrdhabhyām saṃyugamūrdhabhyaḥ
Genitivesaṃyugamūrdhnaḥ saṃyugamūrdhnoḥ saṃyugamūrdhnām
Locativesaṃyugamūrdhni saṃyugamūrdhani saṃyugamūrdhnoḥ saṃyugamūrdhasu

Compound saṃyugamūrdha -

Adverb -saṃyugamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria