Declension table of ?saṃyojya

Deva

NeuterSingularDualPlural
Nominativesaṃyojyam saṃyojye saṃyojyāni
Vocativesaṃyojya saṃyojye saṃyojyāni
Accusativesaṃyojyam saṃyojye saṃyojyāni
Instrumentalsaṃyojyena saṃyojyābhyām saṃyojyaiḥ
Dativesaṃyojyāya saṃyojyābhyām saṃyojyebhyaḥ
Ablativesaṃyojyāt saṃyojyābhyām saṃyojyebhyaḥ
Genitivesaṃyojyasya saṃyojyayoḥ saṃyojyānām
Locativesaṃyojye saṃyojyayoḥ saṃyojyeṣu

Compound saṃyojya -

Adverb -saṃyojyam -saṃyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria