Declension table of ?saṃyojya

Deva

MasculineSingularDualPlural
Nominativesaṃyojyaḥ saṃyojyau saṃyojyāḥ
Vocativesaṃyojya saṃyojyau saṃyojyāḥ
Accusativesaṃyojyam saṃyojyau saṃyojyān
Instrumentalsaṃyojyena saṃyojyābhyām saṃyojyaiḥ saṃyojyebhiḥ
Dativesaṃyojyāya saṃyojyābhyām saṃyojyebhyaḥ
Ablativesaṃyojyāt saṃyojyābhyām saṃyojyebhyaḥ
Genitivesaṃyojyasya saṃyojyayoḥ saṃyojyānām
Locativesaṃyojye saṃyojyayoḥ saṃyojyeṣu

Compound saṃyojya -

Adverb -saṃyojyam -saṃyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria