Declension table of ?saṃyojita

Deva

NeuterSingularDualPlural
Nominativesaṃyojitam saṃyojite saṃyojitāni
Vocativesaṃyojita saṃyojite saṃyojitāni
Accusativesaṃyojitam saṃyojite saṃyojitāni
Instrumentalsaṃyojitena saṃyojitābhyām saṃyojitaiḥ
Dativesaṃyojitāya saṃyojitābhyām saṃyojitebhyaḥ
Ablativesaṃyojitāt saṃyojitābhyām saṃyojitebhyaḥ
Genitivesaṃyojitasya saṃyojitayoḥ saṃyojitānām
Locativesaṃyojite saṃyojitayoḥ saṃyojiteṣu

Compound saṃyojita -

Adverb -saṃyojitam -saṃyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria