Declension table of ?saṃyojita

Deva

MasculineSingularDualPlural
Nominativesaṃyojitaḥ saṃyojitau saṃyojitāḥ
Vocativesaṃyojita saṃyojitau saṃyojitāḥ
Accusativesaṃyojitam saṃyojitau saṃyojitān
Instrumentalsaṃyojitena saṃyojitābhyām saṃyojitaiḥ saṃyojitebhiḥ
Dativesaṃyojitāya saṃyojitābhyām saṃyojitebhyaḥ
Ablativesaṃyojitāt saṃyojitābhyām saṃyojitebhyaḥ
Genitivesaṃyojitasya saṃyojitayoḥ saṃyojitānām
Locativesaṃyojite saṃyojitayoḥ saṃyojiteṣu

Compound saṃyojita -

Adverb -saṃyojitam -saṃyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria