Declension table of ?saṃyojayitavya

Deva

NeuterSingularDualPlural
Nominativesaṃyojayitavyam saṃyojayitavye saṃyojayitavyāni
Vocativesaṃyojayitavya saṃyojayitavye saṃyojayitavyāni
Accusativesaṃyojayitavyam saṃyojayitavye saṃyojayitavyāni
Instrumentalsaṃyojayitavyena saṃyojayitavyābhyām saṃyojayitavyaiḥ
Dativesaṃyojayitavyāya saṃyojayitavyābhyām saṃyojayitavyebhyaḥ
Ablativesaṃyojayitavyāt saṃyojayitavyābhyām saṃyojayitavyebhyaḥ
Genitivesaṃyojayitavyasya saṃyojayitavyayoḥ saṃyojayitavyānām
Locativesaṃyojayitavye saṃyojayitavyayoḥ saṃyojayitavyeṣu

Compound saṃyojayitavya -

Adverb -saṃyojayitavyam -saṃyojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria