Declension table of ?saṃyojayitavya

Deva

MasculineSingularDualPlural
Nominativesaṃyojayitavyaḥ saṃyojayitavyau saṃyojayitavyāḥ
Vocativesaṃyojayitavya saṃyojayitavyau saṃyojayitavyāḥ
Accusativesaṃyojayitavyam saṃyojayitavyau saṃyojayitavyān
Instrumentalsaṃyojayitavyena saṃyojayitavyābhyām saṃyojayitavyaiḥ saṃyojayitavyebhiḥ
Dativesaṃyojayitavyāya saṃyojayitavyābhyām saṃyojayitavyebhyaḥ
Ablativesaṃyojayitavyāt saṃyojayitavyābhyām saṃyojayitavyebhyaḥ
Genitivesaṃyojayitavyasya saṃyojayitavyayoḥ saṃyojayitavyānām
Locativesaṃyojayitavye saṃyojayitavyayoḥ saṃyojayitavyeṣu

Compound saṃyojayitavya -

Adverb -saṃyojayitavyam -saṃyojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria