Declension table of ?saṃyojaka

Deva

MasculineSingularDualPlural
Nominativesaṃyojakaḥ saṃyojakau saṃyojakāḥ
Vocativesaṃyojaka saṃyojakau saṃyojakāḥ
Accusativesaṃyojakam saṃyojakau saṃyojakān
Instrumentalsaṃyojakena saṃyojakābhyām saṃyojakaiḥ saṃyojakebhiḥ
Dativesaṃyojakāya saṃyojakābhyām saṃyojakebhyaḥ
Ablativesaṃyojakāt saṃyojakābhyām saṃyojakebhyaḥ
Genitivesaṃyojakasya saṃyojakayoḥ saṃyojakānām
Locativesaṃyojake saṃyojakayoḥ saṃyojakeṣu

Compound saṃyojaka -

Adverb -saṃyojakam -saṃyojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria