Declension table of ?saṃyogitva

Deva

NeuterSingularDualPlural
Nominativesaṃyogitvam saṃyogitve saṃyogitvāni
Vocativesaṃyogitva saṃyogitve saṃyogitvāni
Accusativesaṃyogitvam saṃyogitve saṃyogitvāni
Instrumentalsaṃyogitvena saṃyogitvābhyām saṃyogitvaiḥ
Dativesaṃyogitvāya saṃyogitvābhyām saṃyogitvebhyaḥ
Ablativesaṃyogitvāt saṃyogitvābhyām saṃyogitvebhyaḥ
Genitivesaṃyogitvasya saṃyogitvayoḥ saṃyogitvānām
Locativesaṃyogitve saṃyogitvayoḥ saṃyogitveṣu

Compound saṃyogitva -

Adverb -saṃyogitvam -saṃyogitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria