Declension table of ?saṃyogitā

Deva

FeminineSingularDualPlural
Nominativesaṃyogitā saṃyogite saṃyogitāḥ
Vocativesaṃyogite saṃyogite saṃyogitāḥ
Accusativesaṃyogitām saṃyogite saṃyogitāḥ
Instrumentalsaṃyogitayā saṃyogitābhyām saṃyogitābhiḥ
Dativesaṃyogitāyai saṃyogitābhyām saṃyogitābhyaḥ
Ablativesaṃyogitāyāḥ saṃyogitābhyām saṃyogitābhyaḥ
Genitivesaṃyogitāyāḥ saṃyogitayoḥ saṃyogitānām
Locativesaṃyogitāyām saṃyogitayoḥ saṃyogitāsu

Adverb -saṃyogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria