Declension table of ?saṃyogita

Deva

NeuterSingularDualPlural
Nominativesaṃyogitam saṃyogite saṃyogitāni
Vocativesaṃyogita saṃyogite saṃyogitāni
Accusativesaṃyogitam saṃyogite saṃyogitāni
Instrumentalsaṃyogitena saṃyogitābhyām saṃyogitaiḥ
Dativesaṃyogitāya saṃyogitābhyām saṃyogitebhyaḥ
Ablativesaṃyogitāt saṃyogitābhyām saṃyogitebhyaḥ
Genitivesaṃyogitasya saṃyogitayoḥ saṃyogitānām
Locativesaṃyogite saṃyogitayoḥ saṃyogiteṣu

Compound saṃyogita -

Adverb -saṃyogitam -saṃyogitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria