Declension table of ?saṃyogita

Deva

MasculineSingularDualPlural
Nominativesaṃyogitaḥ saṃyogitau saṃyogitāḥ
Vocativesaṃyogita saṃyogitau saṃyogitāḥ
Accusativesaṃyogitam saṃyogitau saṃyogitān
Instrumentalsaṃyogitena saṃyogitābhyām saṃyogitaiḥ saṃyogitebhiḥ
Dativesaṃyogitāya saṃyogitābhyām saṃyogitebhyaḥ
Ablativesaṃyogitāt saṃyogitābhyām saṃyogitebhyaḥ
Genitivesaṃyogitasya saṃyogitayoḥ saṃyogitānām
Locativesaṃyogite saṃyogitayoḥ saṃyogiteṣu

Compound saṃyogita -

Adverb -saṃyogitam -saṃyogitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria