Declension table of ?saṃyogapṛthaktva

Deva

NeuterSingularDualPlural
Nominativesaṃyogapṛthaktvam saṃyogapṛthaktve saṃyogapṛthaktvāni
Vocativesaṃyogapṛthaktva saṃyogapṛthaktve saṃyogapṛthaktvāni
Accusativesaṃyogapṛthaktvam saṃyogapṛthaktve saṃyogapṛthaktvāni
Instrumentalsaṃyogapṛthaktvena saṃyogapṛthaktvābhyām saṃyogapṛthaktvaiḥ
Dativesaṃyogapṛthaktvāya saṃyogapṛthaktvābhyām saṃyogapṛthaktvebhyaḥ
Ablativesaṃyogapṛthaktvāt saṃyogapṛthaktvābhyām saṃyogapṛthaktvebhyaḥ
Genitivesaṃyogapṛthaktvasya saṃyogapṛthaktvayoḥ saṃyogapṛthaktvānām
Locativesaṃyogapṛthaktve saṃyogapṛthaktvayoḥ saṃyogapṛthaktveṣu

Compound saṃyogapṛthaktva -

Adverb -saṃyogapṛthaktvam -saṃyogapṛthaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria