Declension table of ?saṃyogamantra

Deva

MasculineSingularDualPlural
Nominativesaṃyogamantraḥ saṃyogamantrau saṃyogamantrāḥ
Vocativesaṃyogamantra saṃyogamantrau saṃyogamantrāḥ
Accusativesaṃyogamantram saṃyogamantrau saṃyogamantrān
Instrumentalsaṃyogamantreṇa saṃyogamantrābhyām saṃyogamantraiḥ saṃyogamantrebhiḥ
Dativesaṃyogamantrāya saṃyogamantrābhyām saṃyogamantrebhyaḥ
Ablativesaṃyogamantrāt saṃyogamantrābhyām saṃyogamantrebhyaḥ
Genitivesaṃyogamantrasya saṃyogamantrayoḥ saṃyogamantrāṇām
Locativesaṃyogamantre saṃyogamantrayoḥ saṃyogamantreṣu

Compound saṃyogamantra -

Adverb -saṃyogamantram -saṃyogamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria