Declension table of ?saṃyodha

Deva

MasculineSingularDualPlural
Nominativesaṃyodhaḥ saṃyodhau saṃyodhāḥ
Vocativesaṃyodha saṃyodhau saṃyodhāḥ
Accusativesaṃyodham saṃyodhau saṃyodhān
Instrumentalsaṃyodhena saṃyodhābhyām saṃyodhaiḥ saṃyodhebhiḥ
Dativesaṃyodhāya saṃyodhābhyām saṃyodhebhyaḥ
Ablativesaṃyodhāt saṃyodhābhyām saṃyodhebhyaḥ
Genitivesaṃyodhasya saṃyodhayoḥ saṃyodhānām
Locativesaṃyodhe saṃyodhayoḥ saṃyodheṣu

Compound saṃyodha -

Adverb -saṃyodham -saṃyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria