Declension table of ?saṃyattva

Deva

NeuterSingularDualPlural
Nominativesaṃyattvam saṃyattve saṃyattvāni
Vocativesaṃyattva saṃyattve saṃyattvāni
Accusativesaṃyattvam saṃyattve saṃyattvāni
Instrumentalsaṃyattvena saṃyattvābhyām saṃyattvaiḥ
Dativesaṃyattvāya saṃyattvābhyām saṃyattvebhyaḥ
Ablativesaṃyattvāt saṃyattvābhyām saṃyattvebhyaḥ
Genitivesaṃyattvasya saṃyattvayoḥ saṃyattvānām
Locativesaṃyattve saṃyattvayoḥ saṃyattveṣu

Compound saṃyattva -

Adverb -saṃyattvam -saṃyattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria