Declension table of ?saṃyattā

Deva

FeminineSingularDualPlural
Nominativesaṃyattā saṃyatte saṃyattāḥ
Vocativesaṃyatte saṃyatte saṃyattāḥ
Accusativesaṃyattām saṃyatte saṃyattāḥ
Instrumentalsaṃyattayā saṃyattābhyām saṃyattābhiḥ
Dativesaṃyattāyai saṃyattābhyām saṃyattābhyaḥ
Ablativesaṃyattāyāḥ saṃyattābhyām saṃyattābhyaḥ
Genitivesaṃyattāyāḥ saṃyattayoḥ saṃyattānām
Locativesaṃyattāyām saṃyattayoḥ saṃyattāsu

Adverb -saṃyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria