Declension table of ?saṃyatta

Deva

MasculineSingularDualPlural
Nominativesaṃyattaḥ saṃyattau saṃyattāḥ
Vocativesaṃyatta saṃyattau saṃyattāḥ
Accusativesaṃyattam saṃyattau saṃyattān
Instrumentalsaṃyattena saṃyattābhyām saṃyattaiḥ saṃyattebhiḥ
Dativesaṃyattāya saṃyattābhyām saṃyattebhyaḥ
Ablativesaṃyattāt saṃyattābhyām saṃyattebhyaḥ
Genitivesaṃyattasya saṃyattayoḥ saṃyattānām
Locativesaṃyatte saṃyattayoḥ saṃyatteṣu

Compound saṃyatta -

Adverb -saṃyattam -saṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria