Declension table of ?saṃyatopaskara

Deva

MasculineSingularDualPlural
Nominativesaṃyatopaskaraḥ saṃyatopaskarau saṃyatopaskarāḥ
Vocativesaṃyatopaskara saṃyatopaskarau saṃyatopaskarāḥ
Accusativesaṃyatopaskaram saṃyatopaskarau saṃyatopaskarān
Instrumentalsaṃyatopaskareṇa saṃyatopaskarābhyām saṃyatopaskaraiḥ saṃyatopaskarebhiḥ
Dativesaṃyatopaskarāya saṃyatopaskarābhyām saṃyatopaskarebhyaḥ
Ablativesaṃyatopaskarāt saṃyatopaskarābhyām saṃyatopaskarebhyaḥ
Genitivesaṃyatopaskarasya saṃyatopaskarayoḥ saṃyatopaskarāṇām
Locativesaṃyatopaskare saṃyatopaskarayoḥ saṃyatopaskareṣu

Compound saṃyatopaskara -

Adverb -saṃyatopaskaram -saṃyatopaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria