Declension table of ?saṃyati

Deva

FeminineSingularDualPlural
Nominativesaṃyatiḥ saṃyatī saṃyatayaḥ
Vocativesaṃyate saṃyatī saṃyatayaḥ
Accusativesaṃyatim saṃyatī saṃyatīḥ
Instrumentalsaṃyatyā saṃyatibhyām saṃyatibhiḥ
Dativesaṃyatyai saṃyataye saṃyatibhyām saṃyatibhyaḥ
Ablativesaṃyatyāḥ saṃyateḥ saṃyatibhyām saṃyatibhyaḥ
Genitivesaṃyatyāḥ saṃyateḥ saṃyatyoḥ saṃyatīnām
Locativesaṃyatyām saṃyatau saṃyatyoḥ saṃyatiṣu

Compound saṃyati -

Adverb -saṃyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria