Declension table of saṃyatendriya

Deva

MasculineSingularDualPlural
Nominativesaṃyatendriyaḥ saṃyatendriyau saṃyatendriyāḥ
Vocativesaṃyatendriya saṃyatendriyau saṃyatendriyāḥ
Accusativesaṃyatendriyam saṃyatendriyau saṃyatendriyān
Instrumentalsaṃyatendriyeṇa saṃyatendriyābhyām saṃyatendriyaiḥ saṃyatendriyebhiḥ
Dativesaṃyatendriyāya saṃyatendriyābhyām saṃyatendriyebhyaḥ
Ablativesaṃyatendriyāt saṃyatendriyābhyām saṃyatendriyebhyaḥ
Genitivesaṃyatendriyasya saṃyatendriyayoḥ saṃyatendriyāṇām
Locativesaṃyatendriye saṃyatendriyayoḥ saṃyatendriyeṣu

Compound saṃyatendriya -

Adverb -saṃyatendriyam -saṃyatendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria