Declension table of ?saṃyatavat

Deva

NeuterSingularDualPlural
Nominativesaṃyatavat saṃyatavantī saṃyatavatī saṃyatavanti
Vocativesaṃyatavat saṃyatavantī saṃyatavatī saṃyatavanti
Accusativesaṃyatavat saṃyatavantī saṃyatavatī saṃyatavanti
Instrumentalsaṃyatavatā saṃyatavadbhyām saṃyatavadbhiḥ
Dativesaṃyatavate saṃyatavadbhyām saṃyatavadbhyaḥ
Ablativesaṃyatavataḥ saṃyatavadbhyām saṃyatavadbhyaḥ
Genitivesaṃyatavataḥ saṃyatavatoḥ saṃyatavatām
Locativesaṃyatavati saṃyatavatoḥ saṃyatavatsu

Adverb -saṃyatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria