Declension table of ?saṃyatavastrā

Deva

FeminineSingularDualPlural
Nominativesaṃyatavastrā saṃyatavastre saṃyatavastrāḥ
Vocativesaṃyatavastre saṃyatavastre saṃyatavastrāḥ
Accusativesaṃyatavastrām saṃyatavastre saṃyatavastrāḥ
Instrumentalsaṃyatavastrayā saṃyatavastrābhyām saṃyatavastrābhiḥ
Dativesaṃyatavastrāyai saṃyatavastrābhyām saṃyatavastrābhyaḥ
Ablativesaṃyatavastrāyāḥ saṃyatavastrābhyām saṃyatavastrābhyaḥ
Genitivesaṃyatavastrāyāḥ saṃyatavastrayoḥ saṃyatavastrāṇām
Locativesaṃyatavastrāyām saṃyatavastrayoḥ saṃyatavastrāsu

Adverb -saṃyatavastram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria