Declension table of ?saṃyatavācā

Deva

FeminineSingularDualPlural
Nominativesaṃyatavācā saṃyatavāce saṃyatavācāḥ
Vocativesaṃyatavāce saṃyatavāce saṃyatavācāḥ
Accusativesaṃyatavācām saṃyatavāce saṃyatavācāḥ
Instrumentalsaṃyatavācayā saṃyatavācābhyām saṃyatavācābhiḥ
Dativesaṃyatavācāyai saṃyatavācābhyām saṃyatavācābhyaḥ
Ablativesaṃyatavācāyāḥ saṃyatavācābhyām saṃyatavācābhyaḥ
Genitivesaṃyatavācāyāḥ saṃyatavācayoḥ saṃyatavācānām
Locativesaṃyatavācāyām saṃyatavācayoḥ saṃyatavācāsu

Adverb -saṃyatavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria